A 436-28 Āhnikapradīpasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 436/28
Title: Āhnikapradīpasāra
Dimensions: 34 x 11.9 cm x 26 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1925
Remarks: A 1283/15


Reel No. A 436-28 Inventory No. 1546

Title Āhnikapradīpasāra

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.0 x 11.9 cm

Folios 26

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/1925

Manuscript Features

There are two exposures of fols. 10v–11r.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

athāhnikaṃ likhyate ||     ||

prabhūtaidhaudake<ref name="ftn1">probably for ººdhoºº</ref> grāme yatrātmādhīnaṃ †prayamaṇaṃ† tatra vāso dhārmyo brāhmaṇasya || sadā mahāṃtam apararātram utthāya guros tiṣṭhan prātar abhivādam abhivādayīta || ārād avasathān mūtrapurīṣa(!) kuryād dakṣiṇāṃ diśaṃ dakṣiṇāparāṃ vā grāmād avasathād vā || (fol. 1v1–2)

End

sarvajanapadeṣv ekāṃtaṃ samāsāditam ācāryāṇāṃ vṛttasāmyagvinītān ātmavatā⟨ṃ⟩m alo(lu)pānā⟨ṃ⟩m a⟨ṃ⟩dāṃbhikānāṃ vṛttasādṛśya[m] bhajet || na teṣā⟨ṃ⟩m anuṣṭhānaṃ nirmūlaṃ saṃbhavati || ⟨ve⟩[vai]dikānām utpannaḥ pāṭho brāhmaṇā(!) nubhavati || evaṃ vartamāna ubhau lokovabhijayati<ref name="ftn2">for lokāv abhijayati</ref> ||     || (fol. 26v7–9)

Colophon

ity āhnikapradīpasāro vṛttaḥ ||    ||

śubhaṃ || (fol. 26v9)

Microfilm Details

Reel No. A 436/28

Date of Filming 27-10-1972

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 12-08-2009

Bibliography


<references/>